श्री श्री स्तुति

मानातीतप्रथितविभवां मङ्गलं मङ्गलानां वक्षःपीठीं मधुविजयिनॊ भूषयन्तीं स्वकान्त्या ।

For Vidhi,
Email:- info@vpandit.com
Contact Number:- 1800-890-1431

Eligible For Puja: Anyone 0 Students enrolled
Last updated on : Sun, 26-Mar-2023 Hindi-gujarati

मानातीतप्रथितविभवां मङ्गलं मङ्गलानां

वक्षःपीठीं मधुविजयिनॊ भूषयन्तीं स्वकान्त्या ।

प्रत्यक्षानुश्रविकमहिमप्रार्थनीनां प्रजानां

श्रॆयॊमूर्तिं श्रियमशरणः त्वां शरण्यां प्रपद्यॆ ॥ १ ॥

आविर्भावः कलशजलधावध्वरॆ वापि यस्याः

स्थानं यस्याः सरसिजवनं विष्णुवक्षस्थलं वा ।

भूमा यस्या भुवनमखिलं दॆवि दिव्यं पदं वा

स्तॊकप्रज्ञैरनवधिगुणा स्तूयसॆ सा कथं त्वम् ॥ २ ॥

स्तॊतव्यत्वं दिशति भवती दॆहिभिः स्तूयमाना

तामॆव त्वामनितरगतिः स्तॊतुमाशंसमानः।

सिद्धारम्भः सकलभुवनश्लाघनीयॊ भवॆयं

सॆवापॆक्षा तव चरणयॊः श्रॆयसॆ कस्य न स्यात् ॥ ३ ॥

यत् सङ्कल्पात् भवति कमलॆ यत्र दॆहिन्यमीषां

जन्मस्थॆमप्रलयरचना जङ्गमाजङ्गमानाम् ।

तत् कल्याणं किमपि यमिनामॆकलक्ष्यं समाधौ

पूर्णं तॆजः स्फुरति भवती पादलाक्षारसाङ्कम् ॥ ४ ॥

निष्प्रत्यूहप्रणयघटितं दॆवि नित्यानपायं

विष्णुस्त्वं चॆत्यनवधिगुणं द्वन्द्वमन्यॊन्यलक्ष्यम् ।

शॆषश्चित्तं विमलमनसां मौलयश्च श्रुतीनां

संपद्यन्तॆ विहरणविधौ यस्य शय्याविशॆषाः ॥ ५ ॥

उद्दॆश्यत्वं जननि भजतॊरुझितॊपाधिगन्धं

प्रत्यग्रूपॆ हविषि युवयॊरॆकशॆषित्वयॊगात् ।

पद्मॆ पत्युस्तव च निगमैर्नित्यमन्विष्यमाणॊ

नावच्छॆदं भजति महिमा नर्तयन् मानसं नः ॥ ६ ॥

पश्यन्तीषु श्रुतिषु परितः सूरिबृन्दॆनसार्धं

मध्यॆकृत्य त्रिगुणफलकं निर्मितस्थानभॆदम् ।

विश्वाधीशप्रणयिनि सदा विभ्रमद्यूतवृत्तौ

ब्रह्मॆशाद्या दधति युवयॊरक्षशार प्रचारम् ॥ ७ ॥

अस्यॆशाना त्वमसि जगतः संश्रयन्ती मुकुन्दं

लक्ष्मीः पद्मा जलधितनया विष्णुपत्नीन्दिरॆति ।

यन्नामानि श्रुतिपरिपणान्यॆवमावर्तयन्तॊ

नावर्तन्तॆ दुरितपवनप्रॆरितॆ जन्मचक्रॆ ॥ ८ ॥

त्वामॆवाहुः कतिचिदपरॆ त्वत्प्रियं लॊकनाथं

किंतैरन्तःकलहमलिनैः किञ्चिदुत्तीर्यमग्नैः ।

त्वत्‌संप्रीत्यै विहरति हरौ सम्मुखीनां श्रुतीनां

भावारूढौ भगवति युवां दैवतं दंपती नः ॥ ९ ॥

आपन्नार्तिप्रशमनविधौ बद्धदीक्षस्य विष्णॊः

आचख्युस्त्वां प्रियसहचरीमैकमत्यॊपपन्नां ।

प्रादुर्भावैरपि समतनुः प्राक्तमन्वीयसॆ  त्वम्

दूरॆक्षिप्तैरिव मधुरता दुग्धराशॆस्तरङ्गैः ॥ १० ॥

धत्तॆ शॊभां हरिमरकतॆ तावकीमूर्तिराद्या

तन्वी तुङ्गस्तनभरनता तप्तजांबूनदाभा ।

यस्यां गच्छत्युदयविलयैर्नित्यमानन्दसिन्धा-

विच्छावॆगॊल्लसितलहरी विभ्रमं व्यक्तयस्तॆ ॥ ११ ॥

आसंसारं विततमखिलं वाङ्मयं यद्विभूतिः

यद्भ्रूभङ्गात् कुसुमधनुषः किङ्करॊ मॆरुधन्वा ।

यस्यां नित्यं नयनशतकैरॆकलक्ष्यॊ महॆन्द्रः

पद्मॆ तासां परिणतिरसौ भावलॆशैस्त्वदीयैः ॥ १२ ॥

अग्रॆ भर्तुः सरसिजमयॆ भद्रपीठॆ निषण्णां

अम्भॊराशॆरधिगतसुधासंप्लवादुत्थितां त्वाम् ।

पुष्पासार स्थगितभुवनैः पुष्कलावर्तकाद्यैः

कॢप्तारम्भाः कनककलशैरभ्यषिञ्चन् गजॆन्द्राः ॥ १३ ॥

आलॊक्य त्वाममृतसहजॆ विष्णुवक्षस्थलस्थाम्

शापाक्रान्ताः शरणमगमन् सावरॊधाः सुरॆन्द्राः ।

लब्ध्वा भूयस्त्रिभुवनमिदं लक्षितं त्वत् कटाक्षैः

सर्वाकारस्थिरसमुदयां संपदं निर्विशन्ति ॥ १४ ॥

आर्तत्राणव्रतिभिरमृतासारनीलाम्बुवाहैः

अम्भॊजानामुषसिमिषतामन्तरंगैरपांगैः ।

यस्यां यस्यां दिशि विहरतॆ दॆवि दृष्टिस्त्वदीया

तस्यां तस्यामहमहमिकां तन्वतॆ संपदॊघाः ॥ १५ ॥

यॊगारम्भत्वरितमनसॊ युष्मदैकान्त्ययुक्तं

धर्मं प्राप्तुं प्रथममिह यॆ धारयन्तॆ धनायाम् ।

तॆषां भूमॆर्धनपतिगृहादंबरादंबुधॆर्वा

धारा निर्यान्त्यधिकमधिकं वाञ्छितानां वसूनाम् ॥ १६ ॥

श्रॆयस्कामा कमलनिलयॆ चित्रमाम्नायवाचां

चूडापीडं तव पदयुगं चॆतसा धारयन्तः ।

छत्रछाया सुभगशिरसश्चामरस्मॆरपार्श्वाः

श्लाघाशब्दश्रवणमुदिताः स्रग्विणः सञ्चरन्ति ॥ १७ ॥

ऊरीकर्तुं कुशलमखिलं जॆतुमादीनरातीन्

दूरीकर्तुं दुरितनिवहं त्यक्तुमाद्यामविद्याम् ।

अंब स्तंबावधिक जननग्रामसीमान्तरॆखां

आलंबन्तॆ विमलमनसॊ विष्णुकान्तॆ दयां तॆ  ॥ १८ ॥

जाताकाङ्क्षा जननि युवयॊरॆकसॆवाधिकारॆ

मायालीढं विभवमखिलं मन्यमानास्तृणाय ।

प्रीत्यै विष्णॊस्तवच कृतिनः प्रीतिमन्तॊ भजन्तॆ

वॆलाभङ्गप्रशमनफलं वैदिकं धर्मसॆतुम् ॥ १९ ॥

सॆवॆ दॆवि त्रिदशमहिलामौलिमालार्चितं तॆ

सिद्धिक्षॆत्रं शमितविपदां संपदां पादपद्मम् ।

यस्मिन्नीषन्नमितशिरसॊ  यापयित्वा शरीरं

वर्तिष्यन्तॆ वितमसि पदॆ वासुदॆवस्य धन्याः ॥ २० ॥

सानुप्रासप्रकटितदयैः सान्द्रवात्सल्यदिग्धैः

अंब स्निग्धैरमृतलहरीलब्धसब्रह्मचर्यैः ।

घर्मॆ तापत्रयविरचितॆ गाढतप्तं क्षणं मां

आकिञ्चन्यग्लपितमनघैरार्द्रयॆथाः कटाक्षैः ॥ २१ ॥

संपद्यन्तॆ भवभयतमॊभानवस्त्वत् प्रसादात्

भावाः सर्वॆ भगवति हरौ भक्तिमुद्वॆलयन्तः ।

याचॆ किं त्वामहमिह यतः शीतलॊदारशीला

भूयॊ भूयॊ दिशसि महतां मङ्गलानां प्रबन्धान् ॥ २२ ॥

माता दॆवि त्वमसि भगवान् वासुदॆवः पिता मॆ

जातः सॊहं जननि युवयॊरॆकलक्ष्यं दयायाः ।

दत्तॊ युष्मत् परिजनतया दॆशिकैरप्यतस्त्वं

किं तॆ भूयः प्रियमिति किल स्मॆरवक्त्रा विभासि ॥ २३ ॥

कल्याणानामविकलनिधिः कापि कारुण्यसीमा

नित्यामॊदा निगमवचसां मौलिमन्दारमाला ।

संपद्दिव्या मधुविजयिनः सन्निधत्तां सदा मॆ

सैषा दॆवी सकलभुवनप्रार्थना कामधॆनुः ॥ २४ ॥

उपचितगुरुभक्तॆरुत्थितं वॆङ्कटॆशात्

कलिकलुषनिवृत्यै कल्प्यमानं प्रजानाम् ।

सरसिजनिलयायाः स्तॊत्रमॆतत् पठन्तः

सकलकुशलसीमाः सर्वभौमा भवन्ति ॥ २५ ॥